Havan Ceremony

वैदिक हवन पध्दति

ओ३म्
ॐ भूर्भुवः स्व: । तत्सवितुर्वरेण्यंभर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ||

Download PDF

अथेश्वरस्तुतिप्रार्थनोपासनामन्त्राः

ओ3म् विश्वानि देव सवितर्दुरितानि परा सुव।यद् भद्रं तन्न आ सुव || 1 ||
अर्थ- हे सकल जगत् के उत्पत्तिकर्ता , समग्र ऐशवरयुक्त शुद्ध स्वरुप , सब सुखों के दाता परमेश्वर । आप कृपा करके हमारे सम्पूर्ण दुर्गुण , दुर्व्यसन और दुःखों को दूर कर दीजिये। जो कल्याणकारक गुण , कर्म स्वभाव और पदार्थ हैं वह सब हमको प्राप्त कीजिए।
हिरण्यगर्भः समवर्ततार्गे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम || 2 ||
अर्थ- जो स्वप्रकाश्स्वरुप और जिसने प्रकाश करने हारे सूर्य-चन्द्र्मादि पदार्थ उत्पन्न करके धारण किये हैं, जो उत्पन्न हुए सम्पूर्ण जगत का प्रसिद्ध स्वामि एक ही चेतनस्वरुप था , जो सब जगत् से उत्पन्न होने से पूर्व वर्तमान था , वह इस भूमि और सूर्यादि को धारण कर रहा है , हम लोग उस सुखस्वरुप शुद्ध परमात्मा के लिए ग्रहण करने योग्य योगाभ्यास और प्रेम से विशेष भक्ति किया करें ।
य: आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य च्छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम || 3 ||
अर्थ- जो आत्मज्ञान का दाता , शरीर , आत्मा और समाज के बल का देनेहारा , जिसकी सब विद्वान लोग उपासना करते हैं और जिसका प्रत्यक्ष सत्यस्वरुप शासन न्याय अर्थात शिक्षा को मानते हैं , जिसका आश्रय ही मोक्षसुखदायक है जिसका न मानना अर्थात भक्ति न करना ही मृत्यु आदि दुःख का हेतु है, हम लोग उस सुखस्वरुप सकल ज्ञान के देनेहारे परमात्मा की प्राप्ति के लिए आत्मा और अन्तःकरण से भक्ति अर्थात उसी की आज्ञापालन में तत्पर रहें ।
यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । य ईशे अस्य व्दिपद्श्च्तुष्पदः कस्मै देवाय हविषा विधेम || 4||
अर्थ- जो प्राणवाले और अप्राणीरुप जगत् का अपनी अनन्त महिमा से एक ही विराजमान राजा है ,जो इस मनुष्यादि और गौ आदि प्राणियों के शरीर की रचना करता है , हम लोग उस सुख स्वरुप सकल ऐश्वर के देनेहारे परमात्मा के लिए अपनी सकल उत्तम सामग्री से विशेष भक्ति करें ।
येन द्यौरुग्रा पृथिवी च दृढ़ा येन स्वः स्तभितं येन नाकः । यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम || 5||
अर्थ- जिस परमात्मा ने तीक्ष्ण स्वभाववाले सूर्य आदि भूमि को धारण किया , जिस जगदीश्वर ने सुख को धारण किया और जिस इश्वर ने दुःख रहित मोक्ष को धारण किया है , जो आकाश में सब लोक-लोकान्तरों को विशेष मानयुक्त अर्थात जैसे आकाश में पक्षी उड़ते हैं , वैसे सब लोकों का निर्माण करता है और भ्रमण कराता है,हम लोग उस सुखदायक कामना करने योग्य परब्रह्म की प्रप्ति के लिए सब साम्रर्थ्य से विशेष भक्ति करें ।
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूवं । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् || 6||
अर्थ-हे सब प्रजा के स्वामि परमात्मा ! आप से भिन्न दूसरा कोई उन इन सब उत्पन्न हुए जड़-चेतनादिकों को नहीं तिरस्कार करता है, अर्थात आप सर्वोपरि हैं । जिस-जिस पदार्थ की कामनावाले हो के हम लोग भक्ति करें , आपका आश्रय लेवें और वाञ्छा करें उस-उस की कामना हमारी सिद्ध होवे , जिससे हम लोग धनैश्वर्यों के स्वामि होवें ।
स नो बन्धुर्जनिता स विधाता धामानि वेद भुवनानि विश्वा । यत्र देवा अमृतमानशानास्तृतीये धामन्नायैरयन्त || 7||
अर्थ- हे मनुष्यो ! वह परमात्मा अपने लोगों का भ्राता के समान सुखदायक , सकल जगत् का उत्पादक वह सब कामों का पूर्ण करनेहारा , सम्पूर्ण लोकमात्र और नाम , स्थान-जन्मों को जानता है और जिस सांसारिक सुख-दुःख से रहित , नित्यानन्द-योक्त मोक्ष्स्वरुप , धारण करनेहारे परमात्मा में मोक्ष को प्राप्त होके विद्वान लोग स्वेच्छापूर्वक विचरते हैं , वही परमात्मा अपना गुरु , आचार्य , राजा और न्यायाधीश है। अपने लोग मिल के सदा उसकी भक्ति किया करें ।
अग्ने नये सुपथा राये अस्मान विश्वानि देव वयुनानि विव्दान्। युयोध्य्स्मज्जुहुराण्मेनो भूयिष्ठां ते नम उक्तिं विधेम || 8||
अर्थ- हे स्वयंप्रकाश ज्ञानस्वरुप , सब जगत् के प्रकाश करनेहारे सकल सुखदाता परमेश्वर ! आप जिससे सम्पूर्ण विद्यायुक्त हैं , कृपा करके हम लोगों को विज्ञान व राज्यादि ऐश्वर्य की प्राप्ति के लिये अच्छे धर्मयुक्त आप्त लोगों के मार्ग से सम्पूर्ण प्रज्ञान और उत्तम कर्म प्राप्त कराइये और हमसे कुतिलतायुक्त पापरुप कर्म को दूर कीजिए । इस कारण हम लोग आपकी बहुत प्रकार की स्तुतिरुप नम्रतापूर्वक प्रशंसा सदा किया करें और सर्वदा आनन्द में रहें ।
इतिश्वरस्तुतिप्रार्थनोपासनाप्रकरणम्

(3) अथ स्वस्तिवाचनम्। (प्रथम रविवार)

अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजमं । होतारं रत्नधातमम् || 1 || — ॠo 1/1/1 ||

स नः पितेव सूनवेऽग्ने सूपायनो भव सचस्वा नः स्वस्तये || 2||

स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः । स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना || 3||

स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः । बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः || 4||

विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये । देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः || 5||

स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति । स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि || 6||

स्वस्ति पन्थामनु चरेम सूर्याचन्द्रमसाविव पुनर्ददताध्नता जानता सं गमेमहि || 7||

ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अमृता ॠतज्ञाः । ते नो रामसन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः || 8||

येभ्यो माता मधुमत्पिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः । उक्थशुष्मान् वृषभरान्त्स्वप्नसस्ताँ आदित्याँ अनु मदा स्वस्तये || 9 ||

नृचक्षसो अनिमिषन्तो अर्हणा बृहछेवासो अमृतत्वमानशुः । ज्योतीरथा अहिमाया अगानसो दिवो वर्ष्माणं वसते स्वस्तये || 10 ||

सम्राजो ये सुवृधो यज्ञमाययुरपरिहवृता दधिरे दिवि क्षयम् । ताँ आ विवास नमसा सुवृक्तिभिर्महो आदित्याँ अदितिं स्वस्तये || 11 ||

को वः स्तोमंराधति यं जुजोषथ विश्वे देवासो मनुषो यतिष्ठन । को वोऽध्वरं तुविजाता अरं करद्यो नः पर्षदत्यंहः स्वस्तये || 12 ||

येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्म्नसा सप्तहोतृभिः । त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ।। 13 ||

य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्च मन्तवः । ते नः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये || 14 ||

भरेष्विन्द्रं सुहवं हवामहेंऽहोमुचं सुकृतं दैव्यं जनम । अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये || 15 ||

सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् । दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये || 16 ||

विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः । सत्यया वो देवहूत्या हुवेम श्रृअण्वतो देवा अवसे स्वस्तये || 17 ||

अपामीवामप विश्वामानाहुतिमपरातिं दुर्विद्त्रामघयतः | आरे देवा द्वेषो अस्मद्युयोतनोरु णः शर्म यच्छता स्वस्तये || 18 ||

अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर्जायते धर्मणस्परि । यमादित्यासो नयथा सुनीतिभिरति विश्वानि दुरिता स्वस्तये || 19 ||

यं दैवासोऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने। प्रातर्यावाणं रथमिन्द्र सानसिमरिष्यान्त्मा रुहेमा स्वस्तये || 20 ||

स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति । स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ।। 21 ||

स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति । सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा || 22 ||

इषे त्वार्जो त्वा वायव स्थ वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणऽआप्यायध्वमघ्न्याऽइन्द्राय भागं प्रजावतीरनमीवाऽअयक्ष्मा मा व स्तेनऽईशत माघश ँ सो ध्रुवाऽअस्मिन् गोपतौ स्यात बह्वीर्यजमानस्य पशून् पाहि || 23 ||

आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धसोऽअपरीतासऽउद्भिदः । देवा नो यथा सदमिद्वृधेऽअसन्नप्रायुवो रक्षितारो दिवेदिवे || 24 ||

देवानां भद्रा सुमतिॠज़ूयतां देवानाथ रातिरभि नो निवर्त्तताम् । देवानाथ सख्यमुपसेदिमा वयं देवा नऽआयुः प्रतिरन्तु जीवसे || 25 ||

तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम् । पूषा यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये || 26 ||

स्वस्ति नऽ इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो ऽअरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु || 27 ||

भद्रं कर्णोभिः श्रृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरग्डैस्तुष्टुवाथ् सस्तनूभिर्व्यशेमहि देवहितं यदायुः || 28 ||

————–सामवेद———

अग्न आ याहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि || 29 ||

त्वमग्ने यज्ञानां होता विश्वेषां हितः । देवेभिर्मानुषे जने || 30 ||

ये त्रिषप्ताः परियन्ति विश्वा रुपाणि बिभ्रतः ।वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे || 31 ||

||इतिस्वस्तिवाचनम्||

(4) अथ शान्तिकरणम् (तृतीय रविवार )

शं न इन्द्रग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या। शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ || 1||

शं नो भगः शमु नः शंसो अस्तु शं पुरन्धिः शमु सन्तु रायः । शं नः सत्यस्य सुयमस्य शंसः शं नो अर्य्यमा पुरुजातो अस्तु || 2||

शं नो धाता शमु धर्त्ता नो अस्तु शं न उरूची भवतु स्वधाभिः । शं रोदसी बृह्ती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु || 3||

शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रा वरुणावश्विना शम् । शं नः सुकृतानि सन्तु शं न इषिरो अभि वातु वातः || 4 ||

शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु । शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ||5||

शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः । शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह श्रृणोतु || 6 ||

शं नः सोमो भवतु ब्रह्म शं नः नो ग्रावाणः शमु सन्तु यज्ञाः । शं नः स्वारूणां मितयो भवन्तु शं नः प्रस्व9: शम्वस्तु वेदिः || 7 ||

शं नः सूर्य उरुच्क्षा उदेतु शं नश्च्तस्रः प्रदिशो भवन्तु । शं न: पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः || 8||

शं नो अदितिभर्वतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः । शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शमवस्तु वायुः || 9||

शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः । शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः श्रेत्रस्य पतिरस्तु शम्भुः || 10 ||

शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु । शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः || 11 ||

शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गाव: । शं न ॠभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु || 12 ||

शं नो अज एकपाद्देवो अस्तु नोऽहिर्बुधन्य9: शं समुद्रः । शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा || 13 ||

इन्द्रो विश्वस्य राजति । शं नो अस्तु द्विपदे शं चतुष्पदे || 14 ||

शं नो वातः पवताथ शं नस्तपतु सूर्य्य । शं नः कनिक्रदद्देवः पर्जन्योऽ अभिवर्षतु || 15 ||

अहानि शं भवन्तु नः शँ रात्रीः धीयताम् । शं न इन्द्राग्नी भवतामवोभिः शं नऽइन्द्रवरुणा रातहव्या । शं न ऽ इन्द्रापूषणा वाजसातौ शमिन्द्रासोमा सुविताय शँ योः || 16 ||

शं नो देवीरभ्ष्ट्यऽ आपो भवन्तु पीतये । शँयोरभि स्रवन्तु नः || 17 ||

द्दौः शान्तिरन्तरिक्षँ शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः। वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्वँ शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि || 18 ||

तच्च्क्षुर्देवहितं पुरस्ताच्छुक्र मुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतँ श्रृणुयाम शरदः शतं प्रब्रवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ।। 19 ||

यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति । दूरग्ङमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसक्ङल्पमस्तु || 20 ||

ये न कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः । यदपूर्वँ यक्षमन्तः प्रजानां तन्मे मनः शिवसक्ङल्पमस्तु || 21 ||

यत्प्रज्ञानमुत चेतो धृतिश्च यज्जयोतिरन्तरमृतं प्रजासु। यस्मान्न ॠते किच्चन कर्म क्रियते तन्मे मनः शिवसक्ङल्पमस्तु || 22 ||

येनेदम्भूतं भुवनम्भविष्यत्परिगृहीतममृतेन सर्वम् । येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसक्ङल्पमस्तु || 23 ||

यस्मिन्नृचः साम यजुँथ्श्र्षि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः । यस्मिँश्चित्ँ सर्वमोतं प्रजानां तन्मे मनः शिवसक्ङल्पमस्तु || 24 ||

सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिनऽइव । ह्र्त्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसक्ङल्पमस्तु || 25 ||

स नः पवस्व शं गवे शं जनाय शमर्वते। शं राजन्नोषधीभ्यः || 26 ||

अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे । अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु || 27 ||

अभयं मित्रादभयममित्रादभयं ज्ञातादभयं परोक्षात् । अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु || 28 ||

|| इति शान्तिकरणम् ||

आचमनमन्त्राः

ओम् अमृतोपस्तरण्मसि स्वाहा || 1|| इससे एक

ओम् अमृतापिधानमसि स्वाहा || 1|| इससे दूसरा

ओं सत्यं यशः श्रीमयि श्रीः श्रयतां स्वाहा || इससे तीसरा

–तैत्तिरीय आरण्यक प्र. 10 । अनु . 32,35 ||

हथेली में जल लेकर नीचे लिखे मन्त्रों से पहले दाहिनी ओर, पश्चात बायीं ओर के अंगों को स्पर्श करें ।

अंग्ङ्स्पर्शमन्त्राः

ओं वाङ्म आस्येऽस्तु || इस मन्त्र से मुख

ओं नसोर्मे प्राणोऽस्तु || इस मन्त्र से नासिका के दोनों छिद्र

ओम् अक्ष्णोर्मे चक्षुरस्तु || इस मन्त्र से दोनों आँख

ओं कर्णयोर्मे श्रोत्रमस्तु || इस मन्त्र से दोनों कान

ओं बाह्वोर्मे बलमस्तु || इस मन्त्र से दोनों बाहु

ओम् ऊर्वोर्म ओजोऽस्तु || इस मन्त्र से दोनों जंघा और

ओम् अरिष्टानि मेऽग्ङानि तनस्तन्वा मे सह सन्तु ||

–पारस्कर गृ. कण्डिका 3 , सू. 25||

इस मन्त्र से सारे शरीर पर जल के छींटे देना ||

अग्न्याधान मन्त्रः

ओं भूर्भुवः स्वः । – गोभिल गृ प्र 1

ओं भूर्भुवः स्वद्यौरिव भूम्ना पृथिवीव वरिम्णा । तस्यास्ते पृथिवी देवयजनि पृष्ठेऽग्निमन्नादमन्नाद्यायादधे ||

अग्नि प्रदीप्त करने का मन्त्र

ओम् उद् बुध्यस्वाग्ने प्रति जागृहि त्वमिष्टापूर्ते स्ँ सृजेथामयं च। अस्मिन्त्सधस्थे ऽअध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत ||

समिदाधान के मन्त्र

ओं अयन्त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय चास्मान् प्रजया पशुभिर्बह्मावर्चसेन्नाद्येन समेधय स्वाहा। इदमग्नये जातवेदसे – इदं न मम || 1 ||

इससे पहली

ओं समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् आस्मिन् हव्या जुहोतन ||

इससे और

ओं सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन । अग्नये जातवेदसे स्वाहा । इदमग्नये जातवेदसे – इदं न मम || 3||

(दोनों मन्त्रों से दूसरी समिधा चढाएँ )

तन्त्वा समिभ्दिरग्ङिरो घृतेन वर्द्धयामसि । बृहच्छोचा यविष्ठ्य स्वाहा । इदमग्नये ऽग्ङिरसे – इदं न मम || 4 ||

(इससे तीसरी समिधा )

घृताहुति – मन्त्रः

(पाँच आहुतियाँ )

ओं अयन्त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय चास्मान् प्रजया पशुभिर्बह्मावर्चसेन्नाद्येन समेधय स्वाहा। इदमग्नये जातवेदसे – इदं न मम || 1 ||

जल-प्रसेचन-मन्त्राः

ओम् अदितेऽनुमन्य्स्व । -इससे पूर्व दिशा में

ओम् अनुमतेऽनुमन्यस्व । – इससे पश्चिम दिशा में

ओम् सरस्वत्यनुमन्यस्व । – इससे उत्तर दिशा में

ओं देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय । दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाचं नः स्वदतु || (इससे वेदी के चारों ओर )

आघारावाज्याभागाहुति – मन्त्रः

ओम् अग्नये स्वाहा । इदमग्नये – इदं न मम ||

इस मन्त्र से वेदी के उत्तर भाग अग्नि में

ओं सोमाय स्वाहा । इदं सोमाय – इदं न मम ||

इस मन्त्र से दक्षिण – भाग अग्नि में

आज्यभागाहुति मन्त्रः

ओं प्रजापतये स्वाहा । इदं प्रजापतये – इदं न मम ||

ओम् इन्द्राय स्वाहा । इदमिन्द्राय – इदं न मम ||

इन दोनों मन्त्रों से वेदी के मध्य में दो आहुति दें ।

प्रातः काल आहुति के मन्त्रः

ओं सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा || 1 ||

ओं सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा || 2 ||

ओं ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा || 3||

ओं सजूर्देवेन सवित्रा सजूरुषसेन्द्रवत्या । जुषाणः सूर्योवेतु स्वाहा || 4 ||

सांयकाल आहुति के मन्त्र

ओम् अग्निर्ज्योतिर्ज्योतिअग्निः स्वाहा || 1 ||

ओम् अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा || 2 ||

अब तीसरे मन्त्र को मन में उच्चारण करके तीसरी आहुति देनी चाहिये

ओम् अग्निर्ज्योतिर्ज्योतिअग्निः स्वाहा || 3 ||

ओं सजूर्देन सवित्रा सजूरात्र्येन्द्रवत्या । जुषाणोऽअग्निर्वेतु स्वाहा || 4||

प्रातः-सांयकालीन आहुतिमन्त्राः

ओं भूरग्नये प्राणाय स्वाहा । इदमग्नये प्राणाय – इदं न मम || 1||

ओं भुवर्वायवेऽपानाय स्वाहा । इदं वायवेऽपानाय – इदं न मम || 2 ||

ओं स्वरादित्याय व्यानाय स्वाहा । इदमादित्याय व्यानाय – इदं न मम || 3 ||

ओं भूर्भुवः स्वरग्निवाय्वादित्येभ्यः प्राणापान – व्यानेभ्यः स्वाहा । इदमग्निवाय्वादित्येभ्यः प्राणापानव्यानेभ्यः – इदं न मम || 4 ||

ओम् आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरों स्वाहा || 5 ||

ओं यां मेधां देवगणाः पितरश्चोपासते । तया मामद्य मेधयाऽग्ने मेधाविनं कुरु स्वाहा || 6||

ओम् विश्वानि देव सवितर्दुरितानि परा सुव। यद् भद्रं तन्न आ सुव स्वाहा || 7 ||

ओम् अग्ने नय सुपथा रायेऽअस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य्स्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम स्वाहा || 8 ||

व्याहृत्याहुतिमन्त्राः

ओं भूरग्नये स्वाहा || इदमग्नये – इदं न मम || 1 ||

ओं भुवर्वायवेऽ स्वाहा || इदं वायवे – इदं न मम || 2 ||

ओं स्वरादित्याय स्वाहा || इदमादित्याय – इदं न मम || 3||

ओं भूर्भुवः स्वरग्निवाय्वादित्येभ्यः स्वाहा || इदमग्निवाय्वादित्येभ्यः – इदं न मम || 4 ||

स्विष्ट्कृदाहुति मन्त्र:

ओं यदस्य कर्म्णोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्यात्सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्द्धयित्रे सर्वान्नः कामान्त्समर्द्धय स्वाहा । इदमग्नये स्विष्टकृते – इदं न मम ||

प्राजापत्याहुति मन्त्र:

ओं प्रजापतये स्वाहा – इदं प्रजापतये – इदं न मम ||

(इससे मौन करके एक आहुति )

आज्याहुतिमन्त्राः (पवमानाहुतयः)

(केवल घी की चार आहुतियां )

ओं भूर्भुवः स्वः । अग्न आयूंषि पवस आ सुवोर्ज्जमिषं च नः । आरे बाधस्व दुच्छुनां स्वाहा || इदमग्नये पवमानाय – इदन्न मम || 1||

ओं भूर्भुवः स्वः । अग्निर्ॠषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयं स्वाहा || इदमग्नये पवमानाय – इदन्न मम || 2 ||

ओं भूर्भुवः स्वः । अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । दधद्रयिं मयि पोषं स्वाहा । इदमग्नये पवमानाय – इदन्न मम || 3 ||

ओं भूर्भुवः स्वः । प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणां स्वाहा । इदं प्रजापतये इदन्न मम || 4 ||

अष्टाज्याहुतिमन्त्राः

ओं त्वं नोऽअग्नेवरुणस्य विद्वान् देवस्य हेलोऽव यासिसीष्ठाः । यजिष्ठो वन्हितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यस्मत् स्वाहा । इदमग्नीवरुणाभ्याम् – इदं न मम || 1 ||

ओं स त्वं नो अग्नेऽवमो भवोती नेदिष्ठोऽअस्या उषसो व्युष्टौ । अव यक्ष्व वरुणं रराणो वीहि मृलीकं सुहवो न एधि स्वाहा । इदमग्नीवरुणाभ्याम् – इदं न मम || 2 ||

ओम् इमं मे वरुण श्रुधी हवमद्या च मृलय त्वामवस्युरा चके स्वाहा । इदं वरुणाय – इदं न मम || 3 ||

ओम् तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेलमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः स्वाहा । इदं वरुणाय – इदं न मम || 4 ||

ओं ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिर्नोऽअद्य सवितोत विष्णुर्विश्वे मुञ्चन्तुअ मरुतः स्वर्काः स्वाहा || इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्योः मरुद्भ्यः स्वर्केभ्यः – इदं न मम || 5 ||

ओम् अयाश्चग्नेऽस्यनभिशस्ति पाश्च सत्यमित्त्वमया असि । अया यो यज्ञं वहास्यया नो धेहि भेषजँ स्वाहा || इदमग्नये अयसे – इदं न मम || 6 ||

ओम् उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम स्वाहा । इदं वरुणायाऽऽदित्यायाऽदितये च – इदं न मम || 7 ||

ओं भवतन्नः समनसौ सचेतसावरेपसौ । मा यज्ञँ हिँ सिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः स्वाहा । इदं जातवेदोभ्याम् – इदं न मम || 8 ||

अथ गायत्री- मन्त्रः

ओं भूर्भुवः स्वः । तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् – इदं न मम || 8 ||

(इसका उच्चारण तीन बार करें)

नमस्कार मन्त्रः

ओं नमः शम्भवाय च मयोभवाय च नमः शक्ङराय च मयस्कराय च नमः शिवाय च शिवतराय च

राष्ट्रीय प्रार्थना

ओम् आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामा राष्ट्रे राजन्यः

शूरऽइषव्योऽतिव्याधी महारथे जायतां दोग्ध्री धेनुर्वोढाऽनड्वानाशुः

सप्तिः पुरन्धिर्योषाः जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य

वीरो जायतां निकामे-निकामे नः पर्जन्यो वर्षतु फलवत्यो नऽ

ओषधयः पच्यन्तां योगक्षेमौ नः कल्पताम् ||

स्वाहा

पूर्णाहुति – मन्त्रः

ओं सर्वं वै पूर्णंथ्श्र स्वाहा ||

(तीन आहुतियां)

इस मन्त्र से खड़े होकर बचे हुये घृत से पतली धार बनाकर यज्ञ में जलती समिधाओं पर डालें ।

ओम् वसोः पवित्रमसि शतधारम् वसोः पवित्रमसि सहस्रधारम् । देवस्त्वा सविता पुनातु वसो पवित्रेण शतधारेण सुप्वा काम धुक्षः ||

प्रार्थना

हे सर्वाधार , सर्वान्तर्यामिन् परमेश्वर । तुम अंनत काल से अपने उपकारों की वर्षा किये जाते हो।

प्राणिमात्र की सम्पूर्ण कामनाओं को तुम्हीं प्रतिक्षण पूर्ण करते हो। हमारे लिये जो कुछ शुभ और

हितकर है तुम बिना माँगे स्वयं हमारी झोली में डालते जाते हो। तुम्हारे आँचल में अविचल शान्ति

तथा आनन्द का वास है । तुम्हारी चरण-शरण की शीतल छाया में परम तृप्ति है , शाश्वत सुख

की उपलब्धि है तथा सब अभिलाषित पदार्थों की प्राप्ति है।

हे जगत्पिता परमेश्वर! हम में सच्ची श्रद्धा तथा विश्वास हो । हम तुम्हारी अमृत्मयी गोद में

बैठने के अधिकारी बनें। अन्तःकरण को मलिन बनाने वाली स्वार्थ तथा संकीर्णता की सब क्षुद्र

भावनाओं से हम ऊँचे उठें । काम , क्रोध , लोभ , मोह , ईर्ष्या , द्वेष ईत्यादि कुटिल भावनाओं

तथा सब मलिन वासनाओं को हम दूर करें । अपने हृदय की आसुरी प्रवृत्तियों के साथ युद्ध में

विजय पाने के लिए हे प्रभो! हम तुम्हें पुकारतें हैं और तुम्हारा आँचल पकड़ते हैं ।

हे परम पावन प्रभो! हम में सात्विक वृत्तियाँ जागरित हों । क्षमा , सरलता , स्थिरता , निर्भयता ,

अहंकारशून्यता , इत्यादि शुभ भावनाएँ हमारी सम्पति हों । हमारा शरीर स्वस्थ , तथा परिपुष्ट हो ,

मन सूक्ष्म तथा उन्न्त हो , आत्मा पवित्र तथा सुन्दर हो , तुम्हारे संस्पर्श से हमारी सारी शक्तियाँ

विकसित हों । हृदय दया तथा सहानुभूति से भरा हो। हमारी वाणी में मिठास हो तथा दृष्टि में

प्यार हो । विद्या और ज्ञान से हम परिपूर्ण हों । हमारा व्यक्तित्व महान तथा विशाल हो ।

हे प्रभो! अपने आशीर्वादों की वर्षा करो । दीनातिदीनों के मध्य विचरने वाले तुम्हारे चरणारविन्दों में

हमारा जीवन अर्पित हो, इसे अपनी सेवा में लेकर हमें कृतार्थ करें ।

ओम् शान्तिः ! शान्तिः !! शान्तिः !!!

यज्ञ – भजन

पूजनीय प्रभो हमारे भाव उज्जवल कीजिये ।

छोड़ देवें छल-कपट मानसिक बल दीजिये ||

वेद की बोलें ॠचायें सत्य को धारण करें ।

हर्ष में हों मग्न सारे शोक – सागर से तरें ||

अश्वमेधादिक रचायें यज्ञ पर उपकार को ।

धर्म- मर्यादा चलाकर लाभ दें संसार को ||

नित्य श्रद्धा –भक्ति से यज्ञादि हम करतें रहें ।

रोग-पीड़ित विश्व के सन्ताप सब हरते रहें ||

भावना मिट जाय मन से पाप – अत्याचार की।

कामनाएँ पूर्ण होवें यज्ञ से नर-नार की।

लाभकारी हों हवन हर जीवधारी के लिये।

वायु-जल सर्वत्र हों शुभ गन्ध को धारण किये ||

स्वार्थ – भाव मिटे हमारा , प्रेम-पथ-विस्तार हो।

‘इदन्न मम’ का सार्थक प्रत्येक में व्यवहार हो||

हाथ जोड़ झुकाए मस्तक वन्दना हम कर रहें ।

‘नाथ’ करुणारुप करुणा आपकी सब पर रहें ||

प्रार्थना

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद दुःख भाग्भवेत् ||

सुखी बसे संसार सब , दुखिया रहे न कोय । यह अभिलाषा हम सबकी , भगवन् पूरी होय ||

विद्या , बुद्धि , तेज , बल सबके भीतर होय । दूध-पूत-धन-धान्य से वंचित रहे न कोय ||

आपकी भक्ति-प्रेम से , मन होवे भरपूर । राग-द्वेष से चित्त मेरा , कोसों भागे दूर ||

मिले भरोसा आपका , हमें सदा जगदीश ।आशा तेरे धाम की , बनी रहे मम ईश ||

पाप से हमें बचाइये , करके दया दयाल । अपना भक्त बनायकर , सबको करो निहाल्||

दिल में दया उदारता , मन में प्रेम अपार । हृदय में धीरज वीरता , सबको दो करतार ||

हाथ जोड़ विनती करूँ , सुनिये कृपानिधान ।साधु-संगत सुख दीजिये , दया नम्रता दान ||

ओम्

संगठन – सूक्त

ओम् सं समिद्युवसे वृषन्नग्ने विश्वान्यर्य आ। इलस्पदे समिध्यसे स नो वसून्या भर ||

सग्ङ्च्छध्वं सं वदध्वं सं वो मनांसि जानताम् । देव भागं यथा पूर्वे सं जानाना उपासते ||

समानो मन्त्रः समितिः समानी मनः सह चित्तेषाम्। समानं मन्त्रभिमन्त्रये वः समानेन वा हविषा जुहोमि ||

समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सुसहासति ||

हे प्रभो! तुम शक्तिशाली हो बनाते सृष्टि को । वेद सब गाते तुम्हें हैं कीजिये धन वृष्टि को ||

प्रेम से मिलकर चलो बोलो सभी ज्ञानी बनो। पूर्वजों की भांति तुम कर्तव्य के मानी बनो ||

हों विचार समान सब के चित्त मन सब एक हों । ज्ञान देता हूँ बराबर भोग्य पा सब नेक हों ||

हों सभी के दिल तथा संकल्प अवरोधी सदा ।मन भरे हों प्रेम से जिस से बढ़े सुख सम्पदा ||

शान्तिपाठ

ओम् द्दौः शान्तिरन्तरिक्षँ शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ।

वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्वँ शान्तिः शान्तिरेव शान्तिः

सा मा शान्तिरेधि ||

ओम् शान्तिः शान्तिः शान्तिः||

||ओम् ||